पृष्ठम्:ललितविस्तरः.pdf/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ ॥ चालितविरः । अथ खलु भिनव बधिसत्त्वस्यैतदभूत् । अयुक्तमेतन्मम ख़ादः कृतज्ञता च यदहमप्रतिबेच महाराज: युद्धोदनस्वाननुज्ञातश्च पित्रा निष्कमेर्छ। स च शान्ताय स्खकदुपागप्रासादादवतीर्य राज्ञः शुचोदनस्य प्रसादतः प्रतिष्ठितो ऽभूत् । प्रतिष्ठितमात्रस्य च युग ५ बोधिसत्वस्य सवों का प्रसाद अभया ट ऽभूत् । तत्र राजा प्रतिविबुद्धस्य प्रभामद्राचीद इह्वा च पुनस्त्वरितं त्वरितं कार्की यमामन्त्रयामास । किं भोः काञ्चीय सूय खुजतो येनेयं प्रभा बिराभते । काङ्कीच आह । अद्यापि तावदेव रजन्या उपाधी नातिक्रान्त । अपि च देव । । १० सूर्यप्रभाय भवते द्रमकुशाया संतापयाति च तनं प्रकरोति धर्म । हंसामयूरशुककोकिलचक्रवाकाः प्रदूषकालखमये स्वरता रन्ति । आभा इयं तु नरदेव सुख मनोज्ञ १५ महानी शुभकरी च करोति दाहं । या च बुच अभिभूव न चास्ति तथा निस्संशयं गुणधरो ह अब माप्तः । स पंचते दशदिशो नृपते विषणो इयं स कमललोचन शुद्धसलः ।