पृष्ठम्:ललितविस्तरः.pdf/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५] । अभिनिष्क्रमपरिवर्तः । स भुत्थितुं शयनि इच्छति ग प्रभौति पितृगौरवं जनयंते वरयबुद्धिः । स च । विहित्य पुरतो नृपतिं अवोचत् मा भूयु विप्र प्रकरोति म चैव खेद । नैष्कम्यकालसमय मम देव युक्त हत चमव नृपते सञ्जनः सराश्नः ॥ तं अश्रुपूर्णनयनो नृपती बभाषे किंचित्प्रयोजनु भवेद्विनिवर्तन है । किं याचसे मम वरं वद सर्वं दस्य अनुगृह् राजकुलु मां च इदं च द्वे । तद बोधिसत्व बवची मधुर भलाषी इच्छामि देव चतुरो वर शभि देहि । यदि शक्यसे ददितु म यसै ति तच तद्यसे सद गृहे न च निष्क्रमिष्ये ॥ १५ इमि देव बर मा न आकमेच्या शुभवर्णयौवनस्थितो भवि निल्यकाल । आरोग्यप्राप्त भवि न च भवेत याधिः अमितायुषश्च भवि न च भवेत मूखः (संपत्तितश्च विपुला नु भवेदिपत्तिः) राजा धृथिव वचनं परमं दुःखातों २० अनु याचसि कुमार न मे ऽत्र शकिः।