पृष्ठम्:ललितविस्तरः.pdf/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ समपरिवर्तः । १९७ कृष्णा शुभा चतुरि प्राणक पाद लेख चतुवर्ण एवं सकुमाऊत एकवर्णः । मीडगिरी परमहंग जुगुप्सनीया अभिभूय चद्रमति तत्र च नोपलिप्त । भूयो ऽदृशी सुपिनि गय जलप्रपूर्ण बहुसलटिनयुक्तानि च उद्यमाना । स नावाव प्रतरिव परा प्रतार्य स्वपिति स स्वभर्वर अभी अभीके ॥ 46 भूयो ऽद्वशाति बहुआतुररोगस्यू आरोग्यतजरहितां बलविप्रहीनां । नो वेशभूव बहु ओषध संप्रयच्छ मोर्चेति सत्वनयुत बहुरोगस्य ॥ सिंहासने व हि निषण सुमेरुपृष्ठ शिष्य कृताञ्जलिपुटानमरात्रमतां । संग्राममध्य यु अदृशि आत्मनश्च आभदशदमम गगणे यतः ॥ १५ एवंविधा सुपिजि अदृशि बोधिसत्वो मङ्गल्बसोमनङ्गतस्य च । पारिपूरिं । यां धृत्य दुवमनुजा अभवन्महाशा न चिराद्भविष्यति अयं नरदेवंद्वः॥ इति । २० ॥ इति श्रीललितविवरेि स्वमपरिवसों नाम चतुर्दशो ऽध्यायः ॥