पृष्ठम्:ललितविस्तरः.pdf/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ १९५ एतानीदृश शाक्यकन्य सुपिनां सुपिनान्तरे अदृशी इदा सा प्रतिबुद्ध नयना स्वं स्वामिनं अब्रवीत् । देवा किं मि भविष्यंते वसु मा सुपिनान्तरणीदृशा धाता में सृति न च पश्यामि पुनः शोकार्दितं मे मनः । श्रुत्वासौ कलविङ्कदुन्दुभितौ ब्रह्मस्वरः सुस्वरो गोपामापते मम प्रमुदिता पापं न ते विद्यते । ये सना कृतपुष्खपूर्वचरिता तैयति स्वग्ना इसे को ऽन्यः पतति नैकदुःखविहितः स्वमातराइश ०॥ यन्ते इष्टा मेदिनी कम्यमाना कूटारेिला मेदिनींचे पतन्ता । देवा गामा राचसा भूतसंघाः सर्वे तु पूज्यश्रेष्ठां करोति ॥ १० यत्तं दृशा वृत्रमूलोद्धृतानि केश छून दक्षिणेतादृशसि । क्षिप्रं गये केशालं छिनित्वा दृष्टीनन उद्य वैकृतातः । यत्ते दृष्ट्वा चन्द्रस्य पतन्तौ दृष्टा नक्षत्रा ज्योतिषा नपतन्तः। चितं गाये केशबाबू निदाला पूज्यो लोके भाविनी व प्रभा । यत्ते दृष्टा मुक्ताहारं चिशीर्थे नगं भयं सर्वकामदृशसि । १५ विप्ने शषि इस्त्रियं हित्वा पुरुषस्व के मंयसे नोचिरेण । यतं दृष्टं मञ्चकं छिन्नपाद छत्रे ददं रत्नचित्रं अभते । चिनी गायेि ओघचवारि तीर्थ मा द्रष्टासी एक्कन जिके । यत्ते दृष्टा भूषण उह्यमाशा चूडा वस्त्रा महो मखे ऽदृशसि । क्षिप्रं गोप ब्लवोभूषिताङ्गं म सीपी सर्वरक बन ॥ २० चत दृष्टा दीपकोटीशतानि नगराप्तिक्रान्ता तत्पुरं चान्धकारं । क्षिप्रं गणे मोहवियन्धकरेि प्रचालक कुबमी सर्वतो न