पृष्ठम्:ललितविस्तरः.pdf/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९४ वीयाचकविंशतविरचिता छिद्यन्धकशत्तदा मेरोर्देव भूदा पाभिहता भवन्ति नो वधिषु । । १० सर्वे बकुलमासि तव तगरं निद्राभिभूतं भूषा न नृत्ते न च गयिते न रमते भूयो मनः कस्यचित् । ५ राजाय परमं सुदीनमनसः चिन्तापरो ध्यायते हा धिकशाक्यकुल छविपुल मा वि संधश्यते ॥ एकचि शयने स्थिते खितमभूत्रपा तथा पाणैिव गोपा राचिचि अर्धरात्रसमये समालिम पश्यति । सर्वत्र पूबिच प्रकम्पितमभूच्जैला सकूटावटी इच मारुतएरिताः चितिः पती उत्पाथ सूलोट्सताः । चन्द्रसूर्यो अभात् भूमिपतितौ सज्योतिषालंकृत केशनहशि चून दक्षिणि भुजे मुकुटं च विध्वंसितं । इसी छिम तर्थिव दिन चरणौ ननादृशी आमने मुक्ताहार तथैव मेघसमणी किनाडूशी आतापनः। १५ शयनादृशि छिन पादचतुरो धरतयेच् िछयी छत्रे दद्रु सुचित्र श्रीम चिरं छिन्नदृशे पार्थिव । सर्व आभरणा विकीर्ण पतिता मुछन्ति ते वारिणा भर्तुश्चाभरणा सबम्बमुकुटा शय्यागता वा । उल्क पठति निष्क्रामन्त जगत्तमसाभिभूतं पुरं २० किल शकिमद्भाति सुपिने रतनामिकां शोभना। मुक्ताहारु प्रलम्बमानु पतितः क्षुभित महासागर मेषं पर्वतजमदशि तदा खानतु संकल्पितं ।