पृष्ठम्:ललितविस्तरः.pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४] ॥ खनपरिबर्तः ॥ १९३ चित्संगतिं विचरस्थ । सवंरतिशडाद्योपसंहर्तव्या स्त्रीमाथा पदर्शयत निर्बन्धव कुमार यथानुरक्तचित्तो न निर्गच्छत्प्रव्रज्यावै ॥ तत्रेदमुचते । हरि स्थापित युद्धशौण्ड्रपुषाः खन्नायुधपाणयो इसी अश्वरथाय वमिंतनरा भारूड गागवली । परिखा खोटकतोरणच महता प्रकार उन्नपिता द्वारा बद्ध सुगाडन्धमझताः कोशस्वमुञ्चनाः॥ सर्वे शवगणा विषणमनसो रयन्ति रात्रिंदिवं निधषय बलस्य तस्व महतः शब्दो महा सूयते । जगरं व्याकुलु भीतस्तमनसो मा सद्भजेत्सूरतो मा भूच्शनबकुलोदित गमने छिद्येत बंशो ह्ययं । १० आज्ञप्तो युवतीजनच्य सततं संगीति मा स्था वनं प्रकरोष ओडरतिभिः निर्बन्धश्च मानसं । ये वा इस्वियमाय कविविधा दर्शथि चेष्टा व आरशां प्रवरोच विप्र कुत्धा मा खु अजेसूरतः ॥ १५ तव निस्कामिकानि सारधिवरे पूर्वं निमित्ता इमे हंसाक्रोशमयूरसारिकका न ते रवं मुधिषु । प्रासादेषु गवाक्षतोरणवरेवातालमयेषु च जिह्माधिसुदुर्मना असुखिता ध्यायन्त्यधोमूर्धवाः ।। २० उडिनीपुकारिणीषु पशचिरा स्थानानि खादन्ति च वृथा शुकपलाश पुष्परहिताः पुष्पन्ति भूयो न च । 13