पृष्ठम्:ललितविस्तरः.pdf/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९२ ॥ गलितविस्तरः । काषायवस्त्रबसन मुपशान्तचारी पाचे गृहीत्व न च उक्तु उन्नतो वा । साराचिराह । एष हि देव पुत्रयो इति भिघु नामा अपहाय कामरतयः सुविनीतधारी । अत्राप्राप्त सममान एयमाणो संरामद्विषविगतो ऽन्वति पिण्डखर्या ॥ बोधिसत्व आन । साधु सुभाषितमिदं मम रोचते च १० अन्य नाम विदुभिः सततं प्रसता । हितमात्मनश्च परसवहितं च यत्र सुखजीवितं सुमधुरं अभूतं । फलं च । अथ खलु भिवयो बोधिसत्वः प्रतिनिवत्वं ते रथवरं पुनरपि पुरवरं प्राविवत् । १५ इति हि भिघव राजा शुद्धोदनो बोधिसत्व स्वसामेवंरूप संचोदनां दृढ श्रुत्वा च भूयसा साचा बोधिसत्व परिरक्षणार्थं प्राकाराभापयंते च । परखः वनयति स्म । चराणि च। गाढानि कारयति अत्र । । आरक्षान्ज्ञापयति । । । रचोदयति अ । वाहनानि योजयति च । वर्माणि यावयति स्म । चतुर्षे २० नगरदारगृङ्गाटंकषु चतुरो महासेनादूढयापयति स बोधिसत्वस्य परिरक्षणार्थ । य एनं रात्रिदिवं चनि वा । मा बोधिसत्व इभिनिष्कमिष्यतीति । अन्तःपुर चाज्ञां ददाति स्म । मा स्म कदा