पृष्ठम्:ललितविस्तरः.pdf/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४] । स्वभपरिषतः । १०१ बोधिसत्व आह । धिवमेन जरचा समभिद्रुतेन आरोप्य धिविविधव्याधिपरातन । धिरजीवितेन विदुषा नचिरत्रितेन धिक्पण्डितस्य पुरुषस्य रतिप्रसङ्गः ॥ ०॥ यदि जर न भवेया नैव व्याधिर्न मूखः तथपि च महदुःखे पञ्चतन्त्रं धरन्ती । कि पुन जरव्याधिमृच नित्यानुबद्धः साधु प्रतिनिवार्य चिन्तयिष्ये प्रमोषे ॥५॥ च खलु भिवयो बोधिसत्वः प्रतिनिवर्य तं रथवरं पुनरपि १० पुरं प्राविवत् । इति हि भिंचव बोधिसत्वस्यापरिण कालसमयेनोत्तरेण जनवरेणोद्यानभूमिसाभिनिष्क्रामतौरव देवपुर्विबोधिसत्वग्वानुमा वेनैव तस्मिन्काले भिक्षुराभिनिर्मित अभूत् । अद्राचीबोधिस यह भिडं शान्तं दान्तं संयतं ब्रह्मचारिणमविक्षिप्तचक्षुष युगमाचमेचि॥ २५ प्रासादिकेनेयपचन संपर्ने प्रासादिकनाभिकमप्रतिश्रमेण संपने प्रः सादिकेनावलोकितव्यवलोकितन प्रासादिकन समिश्रितप्रसारितेन प्रासादिकन संघाटीपात्रचीयरधार येन मार्गे स्वितं । दृष्टा च पुनर्वाधिसत्व जानलेव सारथिमिदमबोचत् । २० किं सारखे पुष भान्तमशान्तचित्तो नरिवलयचु ब्रजते युगमाचदशी ।