पृष्ठम्:ललितविस्तरः.pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८८ ! ललितविस्तरः । अ बलीनिचितकायः पसितंकशः कुशो गोपानसीवको विभपो दण्ड परायण आतुरो गतयौवनाः खरखरावसक्तबण्ठः प्राग्भरण कार्बन दण्डमवष्टभ प्रवेपयमानः सर्वाङ्गमयीः पुरतो मार्गम्योपदर्शित ५ अथ बोधिसत्व आगनेच सारथिमिदमवोचत् । कि सारथे पुरुष दुबैल अल्पसामो उच्छुष्कससिलधिरत्वचायुमद्धः। स्तशिरो बिरलदन्त कषाङ्गरूप श्रलम्ध्यदण्ड वर्षात असुखे सखसन्तः ॥ १० मारथिराह । एषो हि देव पुरुष जरयाभिभूतः क्षीणेन्द्रियः सुदुःखितो वनर्वाहनः। बन्धुजनेन परिभूत अनाचमत आर्यसमर्थ अपथिङ घेनेव दाः । १५ बोधिसत्व आह । कुलधर्म एष अथम हितं भणाहि। अथवापि सर्वजगतो ऽस्वं इयं वम्। श्रीचं भणाहि वचनं यथा भूतमेतत् श्रुत्वा तथार्धमिह योनिश चिन्तयिष्ये ॥ २० शरथिराह । नतम्ब देव कुलधर्म न राष्ट्रधर्मः सर्वं जगत्र जर यौवनु धर्षयाति ।