पृष्ठम्:ललितविस्तरः.pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४] शुद्धोदनमुपसेकम्यवमाह । देव कुमार उवानभूमिमभिनिर्यात तीति ॥ अथ राज्ञः शुद्धोदन स्वेतदभवत् । न कदाचिया कुमार उद्यानभूमिमभिनिष्कमितः सुभूमिदर्शनाय । यन्वहं कुमारमुद्यान भूमिमभिनिष्कामयेयं । ततः कुमार स्त्रीगणपरिवृतो रतिं वेत्स्यते । नाभिनिष्क्रमिष्यतीति । ततो राजा शुचोदन स्नेहबहुमानाभ्यां बोधिसत्वस् नगर घण्टावघोषणां कारयति स्म । सप्तमे दिवसे कुमार उद्यानभूमि निष्क्रमिष्यतीतिसि सुभमिदर्शनाय । तत्र भवद्भिः सर्वमनापानि चापनथितव्यानि । मा कुमारः प्रतिकूलं पश्यत् । सर्वमनापानि १० चोपसंहर्तव्यानि विषयाभिरम्याणि ॥ ततः सप्तमे दिवसे सर्वं नगरमलेश्वतमभूत् । उद्यानभूमिमुपभो भितं नानारङ्गदूष्यथितानीकृतं छत्रध्वजपताकासमलंकृतं । येन च मार्गेण बोधिसत्त्वो ऽभिनिर्गच्छति स्म । स मार्गः सिक्तः संमृष्टो गन्धादपरिषिक्तो मुक्तकुसुमावीण नागगन्धघटिकानिषेपितः १५ पूर्णकुम्भोपशोभितः कदमवशङ्कितो नानाविचित्रपटवितानविततो रत्नकिङ्किणीजालहारार्धराभिलम्बितो ऽभूत् । चतुरङ्गसैन्यहितः परिवारश्चोद्युक्तो ऽभूत् कुमारस्वान्तःपुरं प्रतिमण्डयितुं । (अच शुद्ध- वासकाथिका देवा निध्यापयन्ति स्म । बोधिसत्त्वमाहरितुं । तत्र बोधिसत्वस्य पूर्वेण नगरवारेणोद्यानभूमिमभिनिष्कामत महता २० यूहेन । अथ बोधिसत्वमवानुभावेन शुद्धवासकाथिकिर्देवपुत्रस्तस्मिन् मागें पुरुषो जीणों वृचो महलको धमनीसंततगात्रः सडदतो