पृष्ठम्:ललितविस्तरः.pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ ललितविस्तरः। देवगणपरिवृतमभिनितस्य प्रक्रजितं चाद्राक्षीत् काषायवस्त्रप्रावृतं । स प्रतिविबुद्धः। चरितं त्वरितं काझुकीयं परिपृच्छति स्म । याचित कुमारो ऽन्तर्रर इति । सो ऽवोचदसि देवेति । ततो शुद्धोदनस्यान्तःपुरे शोकशय इद' ऽनुप्रविष्टो रात्रः ५ ऽभुत् । अभिनिष्क्रमिष्यति अवश्वं कुमारो ऽयं यचेमानि पूर्वनि मित्तानि संसृजन्ते म ॥ तस्वतदभवत् । न खल्वयं कुमरण कदाचिदुद्यानभूमिमभि निर्गतव्यं । स्त्रगणमध्ये अभिरत इहैव रम्बते जाभिनिमिष्यतीति ॥ ततो राज्ञा शुचोदनेन कुमारस्य परिभोगाचे अचो ययतुका १० प्रासादाः कारिता अभूवन् । चेष्मिको वार्षिको हेतिश्च । तत्र यो यष्मिकः स एकान्तशीतलः । यो वार्षिकः स साधारणः । यो ईमनिकः स स्वभाव उष्णः । एककस्य च प्रासादस्य सोपानानि पञ्चपखपुरुषशतायुत्क्षिपन्ति स्म । निक्षिपन्ति स्म । तेषां तथोत्थि- प्यमानानां निचिम्यमाणानां च शब्दो ऽर्धयोजने धूयते स्म । मा च् १५ कुमारो नभिज्ञत एवाभिनिष्कमिष्यतति । नैमित्तिकवैपथिकञ्च व्याछतमभूत । मङ्गलहरिण कुमारो ऽभिनिमिष्यतीति ॥ ततो राजा मङ्गलद्वारस्य महान्ति पाटानि कारयति झ । एकैकं च कपाटै पञ्चपखपुरुषशतान्युद्धाटयन्ति स्म । अपघाटयति स्म । तेषां चाधंयोजन शब्द अछति स्म । पञ्च चास्य कामगुणानसदृशः २० चुपसंहरति स्म । गीतवादितनृवैद्येन संदिव युचतय उपतस्थुः । अथ भित्रयो बोधिसत्वः सारथि प्राप्त । शनि सारथे । रर्षे योजयोद्यानसूमिं गमिष्यामीति । ततः सारथी राजानं