पृष्ठम्:ललितविस्तरः.pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३ ॥ संचोदनपरिवर्तः १५ अन्धतमा अनथना मोकुलदृष्टिजालबद्धः । मज्ञानदीपचवुः शोधय शीन अरमरूणां । समुदीयन्ते बहवो देवासुरनागयक्षगन्धर्वाः । द्रक्ष्याम बोधिगतं निधत्तरं धर्म श्रोष्यामः ? द्र खति च भुजगराज भवनं बवभासितं तव शिवीये । १७ करियति अगम्तपूजा पूरहि अताशयस्तस्य ॥ चत्वारि लोकपालाः ससैन्यकान्ते तव प्रदीयन्ते । दास्याम चतुरि पात्रां बोधिवजि पूर्णमनसस्त्र । ब्राह्मशान्तचारी उदबते बवाक्कयण लाभी । अवेषिप्य नरदं वर्तेति निश्चत्तरं चक्रे । बोधिपरिपाचिकापि च दैवत अभिवंत बोधिमस्मिन् । उत्पत्स्ये इयं सत्व ति द्यास्यभियुध्यतो बोधि ॥ सत्यं मि बोधिसत्वा अन्तःपुरिये क्रिया विदन्ति । पूर्वगमो भव त्वं मा भेष्वस पश्चिमस्तथा ॥ मनुरुत मजुघोषा भाहि दीपंकरस्य व्याकरणं । भूतं तथा अवितथा जिनघोषस्तं उदीहि । ।। इति श्रीललितविस्तर सेंचोदनापरिवतीं नाम त्रयोदशोऽध्यायः ॥ इति हि भिडव अधिसत्वः संचोदितः सन् तेन देवपुत्रेण राज्ञः शुद्धोदनस्थभं वनमुपदर्शयति । यद्राजा शुद्धोदन सुप्तः खशान्तरगतो द्राशीत । बोधिस रात्रौ प्रशान्तायामभिनिष्कसन २०