पृष्ठम्:ललितविस्तरः.pdf/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ ॥ ललितविस्तरः॥ परिचिता ति हतो देवमनुषलोंकि धर्ममनुप्राप्य । अयमय कालसमयो निष्क्रम्ये सति विचिन्तहि ॥ न वव मोचयात न चान्यपुर्जेयेन दर्शियति मार्गः मुक्तस्तु मोचयोती सचक्षुषा दर्भियति मार्ग ५ ये सब कामदासा गृहे धने पुत्रभार्यपरिश्रद्धा । ते तु शिष्यमाणा नैष्कम्पमती सूक्षां कुर्युः । ऐश्वर्यं कामकीडा चतुर्वीपा सप्तरन विश्व हित्वा । निष्क्रान्त स्वां विदित्वा स्पृहयेस नरामरो लोकः । किं चापि धनवस्वविहरसि धमेने चासि कामरतः। १० अथ पुन चिरप्रसुप्तावधथ ममानुषशतानि ॥ अतिपतित वनमिदं गिरिनदि यथ चलनचितवेगा । गतयौवनत्र भवतो नकग्धमतिर्न भेते । तत्साधु तरुणरूप अयमे वयौवने ऽभिनिष्क्रम्य । उत्तारय प्रतिज्ञां कुरुष्त चार्ध सुरगणाना ॥ १५ न च कामगुणरत्नभिप्तिर्लवणोदधेर्यथारुभिः । ते तृप्त येष अशा आय लोकोत्तरा विरजा ॥ त्वमिव प्रियामनापो राज्ञः शुद्धोदनस्य राष्ट्रम् । शतपत्रसदृशवदा कम्यमतिं विचिड़ि । आदीप्तशतापिरनिशरणगढबन्धनबंध। २० आंध्र प्रममार्गे स्वपच शाले असमवरा ॥ त्वं ववधातुकुशलचिरातु सत्वरोगसंस्पृष्ट । भेषयधर्मयोगिनिव सुख स्त्रपयः पीठं ।