पृष्ठम्:ललितविस्तरः.pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३ 4 संचोदनापरिवर्तः । दने दमे संयमशीलशब्दः चान्तीय शब्दच वीर्यशब्दः । थानाभिनिर्हरससाधिशब्दः प्रजा उपायस्य च शब्द निश्चरी । मैत्राय शब्दः करुणाय शब्दो मुदिता उपाय अभिज्ञशब्दः । चतुसंग्रहाबलुविनिश्चयेन मन्वान परिपाचनशब्द निवरी । भूतेरुपस्थानप्रभेदशब्दः सम्यक्प्रहाणाय अछिपादाः । ५ पचेन्द्रिया प्रचंबलप्रभेदाः बोध्यङ्कशब्दतुरिर्चर्भि निचरी ॥ अष्टाङ्गिको सार्नवलपमेदः समयस्य शब्दो ऽथ विपशनायाः । अनित्यदुरातिंजनात्मशब्दः अशभात्तिंशब्दो रियेभि निश्चरी । विरागशब्दञ्च विवेक शब्दः पचनशब्दो अनुत्पादशब्दः । अनिरोधशब्दय अनालयं च जिवणशब्दस्तुरियेभि निश्वरी । १० इम एव रूपास्तुथेिभि शब्दः संबोधिशब्दऽनुभाव निश्वरी । य धृत्व सर्व प्रमदानुशिचिता वरायसले प्रणिधेति बोधः । इति दि भिडयो ऽन्तःपुरमध्यतन बधिसत्तेन तानि चतुर शतिस्त्रीसहकाणि परिपाचितान्वभूवन् । अनुत्तरायां सस्यवह बोधौ बहूनि च दन्ताशतसहस्राणि ये च तत्र संप्राप्ता अभूवन् । १५ तथाभिनिष्क्रमणकाले तष्सिमये बोधिसत्वस्व देवो नाम तृषितकाथिको देवपुत्रो ऽनुत्तरायाः सम्यक्तं बधः स रात्रौ प्रशान्ता या द्वात्रिंशता देवपुषसहयैः परिवृतः पुरस्कृतो युग बोधिसत्वस्त्रो पानप्रासादतेनोपसंकामदुपसंक्रम्य गगणतलगतः श्ख बोधिसत्त्र गाथाभिरध्यभाषत । कुति दर्शिता अतियशा बन्छ च संदर्णितं पुरुषसिंह । अन्तःपुरं विदर्शितु कृतानुवृत्तिस्त्वया लोके । २० ।