पृष्ठम्:ललितविस्तरः.pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ ॥ शक्तियिष्यः इति हि भिक्षवो बोधिसमवैवं भवति प्रतिवचेव धर्मविहायैव गुणमाहत्यविहायैव सत्त्वाचीभियुकवि । भूयस्व माथा आभिर्दशदिग्बुधाधिानतूर्यसंगतिविनिभृताभिर्माधाभिः संचोदितः स तस्या बॅलय पूर्वेषा व बोधिसत्वानां चरमभवोपगतानामकः ५ पुरपरिपाचितानि चत्वारि धर्ममुखान्यमुखीकरोति स्म । कतमानि चत्वारि । यदिद दानं प्रियवचनमर्थक्रिया समानार्थतां च । चतुः। संग्रहवलुमवोगनिर्हरविलुङि च नाम धर्ममुमामुखीकरोति स्म । चिरत्रवंशधारणाभिप्रायो विप्रणाशसवंताचित्तप्रणिधानबलाधा नामवयवषय च नाम धर्ममुखमामुखीकरोति स्म । सर्वसल्लाप १० रित्यागाध्याशयमहाकवणावतारतां च नाम धर्ममुखमसुखीकरोति व । सर्वबोधिपचधर्मपद प्रभेदार्थाभिनिचयनसंसारबलविशेष- समुदायमहाव्यूहं च नाम धर्मसुखमासुखकरोति स्म । इमानि चत्वारि धर्ममुखान्मुखत्वं बोधिसत्लः सर्वस्त्रान्तपुर परिषा बनाई तस्वा धनाय तवापमुञ्चभिसंस्कारमभिसंस्करोति । १५ यथायेण च्छत्रभिसंस्तरेणाभिसंस्कृतेिन संगीतिगर्तेभ्यो बोधि तेभ्वः सत्वानुभवेनेमानयवंरूपाणि धर्मसुखशतसहस्राणि निश्चरन्ति स्म । तव च। उदारबन्देन च आशयेन अध्याशयेना करुणाय प्राणिषु । उत्पद्यते चितु वरायबोधवेगदे च रूपस्तुरियेभि निश्चरो ! २० अशा प्रसादो अधिमुक्ति गौरवं निर्माता औोनमना गुरू। परिपृच्छता किं कुशलं गवेषण अनुभूतीभाव शब्द निधारी ।