पृष्ठम्:ललितविस्तरः.pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ ॥ संचोदनापरिवर्तः ॥ मEN परिवारबिनतमलामात्सयंसुनिगृहीतचिसो ऽनुत्तरो महादजपति- देवा च विपाकप्रतिकाङ्क प्रदान।इच्छामहेच्छालोर्भक्षमदमान- मोहमात्सर्वप्रमुखसवरिश प्रवर्धिकनिग्रहश्चम्युत्थितः । सर्वज्ञता चित्तोत्पादप्रधन्वलितः। महायागचित्तसंमहसुसंनद्धः। कामु कम्पको हितेथी। बर्मित कवचितवीर्यः सवप्रमोचलन्दनमहाकवण - ५ बलविक्रमपराक्रमः । अत्रैवर्तिकस्वंसलसमचित्तत्यागप्रहरणो यथा भिप्रायसनाभयसंतोषण बोधिभालनीभूत कालागुरुधर्मवधी बौधिपरिणाममणिधिः । अनवनमितध्वजस्त्रमण्डलपरिशोधनदान- परित्यागी जानवरवजह्रदप्रहरण: मुनिगृहीतशप्रत्यर्धिकः शीलगुण चारित्रप्रतिपन्न स्वारचितकायवागस्मंन्तो ऽणुमात्राययभयदर्शी १० सुपरिष्कलः। अमलविमलनिर्मलचित्तः सर्वदुरुक्तबुरागतवचन यथाक्रोशपरिभाषणकुत्सनतनक्तञ्चगवधबन्धनो वयोधनपरिशच- डितचित्तो ‘भत तचित्तः । बान्तिसौरभ्यसंपन्नः । अवत ऽनुपस्तो व्यापन्नचित्तः । सर्वसहितार्शयोक्तवीर्यारबी डूडसमादानसी कुशलमूलसंग मुदानयनप्रत्युदावत्संसृतिमान्सुसंप्रजासुसमाहितो अवि- १५ क्षिप्तचित्तो यानैकायसनसिकरो धर्म प्रविश्यकुशलो स्थानको विशततमोऽकारः। अनित्यदुःखम शुभारपरिभावितचेता। मृत्यु अनसम्वकपहाणच्छविपादिन्द्रियबलबोध्यमार्णयंसत्वसर्वबोधिपच धर्मसुपरिकर्मकतम नसिकारः समद्याद्विपश्यनासुरयंवदतबुद्धिः प्रतीः त्वसमुत्सादसञ्चदश सत्सुबोधादपरप्रत्ययस्विविमोच सुखविीडि- २० तो मायामरीचिवमोदकचन्द्रतिश्रुत्वप्रतिभासोपमसर्वधर्ममथाव तीर्णः ।