पृष्ठम्:ललितविस्तरः.pdf/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ ॥ स्खनपरिवर्तेः । १८९ तु पि मातृपितृबान्धवशतिसंघ अरया अमुक्त न हि अन्य गतिर्जनस्य । बोधिसत्त्रं आह । धिक्सार अबुधबालचनस्य बुद्धिः यद्यवनेन मदमत्त जरां न पशत् । आवर्तया मि रणे पुनरहं प्रवेश किं मह्म कीडरतिभिर्जरचाश्रिता ॥ अथ बोधिसत्त्वः प्रतिनिवत्वं रथवरं पुनरपि पुरं प्राविशत् । इति हि भिचव बोधिसत्व अपरेण कालसमयेन दक्षिणेन ॐ जगरवारेणोचनभूमिमभिनिष्कमन्बहता व्यूहेन सो इद्राचीममें पुरुषं १० बाधियूटं दग्धोदाभिभूतं दुर्बलकायं स्वक सूत्रपुरीषं निमग्नमद्याः यमप्रतिशरणं छळेणोच्छस न अवसन्त । वृक्षा च पुणबोधिसत्योः जानन्नेव सारथिमिदमवोचत् । किं सरथं पुरुष थविवर्णगाचः सर्वेन्द्रियैभि विकलो गुरु प्रस्वसन्तः । सर्वाङ्गसुक उदाकुलकुञ्प्राप्त सूत्रे पुरीषि वकि तिष्ठति कुत्सनीये । सारथिराह । एष हि देव पुरुषों परमं गिलानो व्याधीभयं उपगतौ मरणान्ताप्राप्तः । २५ १५ आरोग्यंतेधरहितो बलविप्रहीनो अचाद्वीपचरणो ह्यपरायणश्च ॥