पृष्ठम्:ललितविस्तरः.pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

में बतिविस्तरः । बकान्तिर्भवति से त्रिंशता महापुरुषलवणैः समन्वागतो भवति । चैः समन्वागतस् ३ गती भवतो न तृतीया स चेदगरमथावसति राजा भवति चक्रवर्ती चतुरङ्ग विजितान् धार्सिका धर्मराजः सप्तरवसमम्मतः। तस्मागिन सप्तरत्नानि भवन्ति । तद्यथा । ५ चक्रत्वे इलिरत्नं अवरदं स्त्रीरत्नं मणिरत्नं गृहपतिरत्वे परिणा वक्रत्वमेव सप्तमे ॥ अर्घरूपेण राणा चक्रवतीं चक्ररत्नेन समन्वागतो भवति । इह रक्षः चबियस्व सूर्धाभिषिक्तस्य तदैव पौषधयं च पबद शिरः तथापयितम्परिमासादतलगतस्च स्यागारपरिकृतत्र पूर्व १० दिशि दिव्यं चक्रदं प्रादुर्भवति । सहस्रार सुनेमिक नाभिक सुवर्णवर्णकमलंकृतं सप्ततालमुधैः समन्ताह्वान्तःपुर राज्ञः चत्रियस्य मूर्धाभिषिक्तस्य दिवं चरममैव भवति । घृतं खलु मया यत्र किल राज्ञः अत्रियस्य मूर्धाभिषिक्तं तदेव पपधेयं पञ्चदशां शिरःशतस्यापवासेषितम्बपरिपासदतलगतश्व स्त्र्यागार परिवृतस्य १५ पूर्वस्यां दिशि दिव्यं चक्ररत्नं प्रादुर्भवति स भवति राजा चक्रवर्ती । नम राजा चक्रवर्ती थन्बई दिब्दं चकार ने मीमांसय्यम् । अथ राजा बबिया मूर्धाभिषिक्त कॉसमुत्तरासङ्ग छत्त्वा दक्षिणजानुमती पृथिव्यां प्रतिष्ठाप्य दक्षिणेन पाणिना तदियं चक्ररवं प्रार्थयदेव चावदत । अवतथस्य भङ्ग दिवं चकरत्नं धर्मेण माधर्मेण । २० अथ तद्दिव्यं चक्रकं राज्ञा चचिथेन मूर्धाभिषिक्तेन प्रवर्तितं सम्यगेव की विद्यया पूर्वेण ब्रजति = अति राजा चशवतीं सखी चतुरङ्ग बकायैन । यत्र च पृथिवीङ्गदेशे तदियं करवं सतिते