पृष्ठम्:ललितविस्तरः.pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५ तत्र राना बबिया मूर्धाभिषिक्त बानं कल्पयति साधु चतुरङ्कण त्रकायेन । अथ थे ते भवन्ति पूर्वस्यां दिशि राजानं मण्डलिनम् कथयाची वा सुवर्णचूर्मपरिपूर्णमादाय पायी वा प्लूएपरि- पूर्णीमादाय राजानं तिंग प्रवृत्तिश्चन्ति । वि देव स्वागत दैवाद चख रच्चमृर्वे च स्फीतं च क्षेमं च सुर्भिक्षे च रमणीयं ५ कोयंबड्यममनुप्यं च अवसतु दैव स्व को चिडितमनुप्राप्तम् ॥ एवमुक्तो राजा बलियो # मूर्धाभिषिक्तस्त्राता तान् राशि मण्डलिन एतदवोचत् । कारयतु भवन्तः स्वकानि राज्यानि धर्मेण । हन्त मयन्ते। मा आशिान घातवियव मातादावध मा कामेषु मिथ्या चरिष्यथ सा मृग अथ यचक्षा में विजितं धर्ममुत्पद्यते माधर्मचारिण १० रोचैव । एवं खलु राजा त्रिची मूर्धाभिषिक्तः पूर्वं दिशं विजयति । पूर्व दिशं चित्रितः पूर्वं समुद्रमवगात् पूर्वं समुद्रमवतरति । पूर्वं समुद्रमवतंत्रं सम्यगेव छडा विहायसा दक्षिणेन अजति । अन्येति राजा चकवतीं सखी चतुरष बलकार्बन पूर्ववदेवं देवि दिर्भ चित्रचति ॥ वा दक्षिणामेव पश्चिमामुत्तरां दिशं विजयति । १५ उत्तर दिनं विजित्य उत्तरसमुद्रमवगाह्रते । अयथावत्तरात्समुद्राम घुतरति प्रत्युत्तीर्थं सम्यगेव आद्या बिहायसा राजधानीत्वेवरि अन्तःपुरदरे धबतमेवखात् । एवंरूपेण राजा बलियो मूर्धाभिषि तबरलेन समन्वागतं भवधि । कञ्चन राजा चक्रवर्ती इतरत्नेन समन्गतो भवति । २० इह राज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्य पूर्वववतिरत्वमुत्पद्यते । सर्वं क्षत समाजसुप्रतिष्ठितं सञ्चचूडकं स्वसंध्यौं वर्णालंकारं हंसालतिच्छत्रे