पृष्ठम्:ललितविस्तरः.pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| कुबपरिशविपरिवर्तः । १३ यत्र खित्वा सुमंते दशैष्यसि बधिसत्ववरिम् । यज्ञेव भाजनेझिन् अतिरत्नं तिष्ठते भवति श्रीमान् । मधिरत्नं विमलबुद्धे प्रवर्य जम्मुखी वर्षम् । एवं बहुप्रकारा संगीतिरानुनिश्चरा गाथा । चंदति करुणामनसं जघं स काल मा उपेक्षस्व ॥ इति ॥ ५ इति श्रीललितविस्तरे समुत्साहपरिवतं नाम द्वितीय अध्यायः। इति हि भिच बधिसत्व एवं धर्मकालखंचादितः संस्ततो महाविमानान्निष्क्रस्व धर्मोचयो नाम महाप्रासादः यत्र निषद्य १० बोधिसत्वस्तृषिते देवयो धर्भ देश्यति स्म । तं अधिसवी भिरोहति स्म । अभिरुह्य च सुखमें सिंहासने निषीदति स्म । अथ ये देवपुत्र बोधिसत्त्वस्य सभाणः समयानसंमलिताः अपि तव भासादमभिरोहति सूत् । ये च दशदिक् निपतिता बोधिसवाः सभागचरिता बोधिसत्वस्व देवपुत्राय ते अपि तं आसादमभिया १५ यचा प्रावधं सिंहासंगणु स्वकस्वकेषु निषीदन्ति स्म। अपगताप्सरोगणाः अपगतप्रातदेवपुत्राः समानाध्याशथपरिवारा अष्टषष्ठिकाटिसहप इति हि भिचव द्वादशभिर्वधबंधिसत्व मातुः कुक्षिमवक्रमः तात २० अथ श्रद्धावासकायिका देवपुचा बघुद्वीपमागत्य दिई वर्णमन्त धीप्य ब्राह्मणवेषेण अङ्गणवेदानध्यापयन्ति स । यस्वरूपा सभी