पृष्ठम्:ललितविस्तरः.pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२ 1 लालितविस्तराः । अथ च पुनरमलनयना अनुकम्मा संदेवकं लोकं । कि चापि देवनयुताः युवा धनं न ते बितृप्यन्ते । अथ च पुन रबणगतानपायसंखलंपैचस्व ॥ किं चापि विमलचश्च पञ्चसि बुचान्दशदिशि सेके । ५ घमें युरोषि च ततस, तं धर्मवरं विभज लोके ।

िचापि तुषितभवनं तव पुत्रियाभिशेभते पुमान् ।

अथ च पुन करुणमान प्रवर्ष जनुवन वर्षम् । समतच कामधातुं देवा ये रूपधातुकने । संवें बभिनन्दन्ते स्पृशेय सिद्धित्रतो बोधि । १० निहता ति मारक जितास्त्वयान्ने कुतीर्घिका नाथा। केन सकलगत ति बघी कालो ऽयं मा पंचस्व ॥ शनिना प्रदीप्त लोके स्वं वीर मेघवयाय । अभिबयमृतवर्ष समय भन्नरमात् । त्रं चैकधातुड्सल चिरातुरान् सञ्चयैव सत्यवान् । १५ जिविकोपागद्वेगैर्निर्वाणसुखं स्वपय शीघ्रम् ॥ अधुत्व सिंहनादं ऋकनादं नदवनुषाः। गद बुद्धसिंहनादं वासय परतीडेिकशृगालान् । अशप्रदीपहन्ता बलवीर्यबलोदितो धरधिमण्ड । करतलत्ररे धरणीं परा नित्या जिगहि माम् । २० समुदीक्षन्ते पालाचतु ये तुभ्य दास्वते पात्रम् । गद्य अझनयुता ये जातं च यहीष्यति । ववलोकयाभियशः कुलननुलोदिता कुलकुना ।