पृष्ठम्:ललितविस्तरः.pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७८ । ललितविखरः॥ विपरीतश्चभूतकल्पितेः रागदपैः परिदफ्ते जगतः । कृपमेघसमायुशीतला मुञ्च धाराममृतस्य मायका ॥ त्वचि यस्य तेन पडित दतु दानं बहुकल्पकोटिषु । संप्राप्य हि आर्यधगसंग्रहः प्राणिनां बधिमुत्तम करिष्य ॥ ५ तां पूर्वदरीमनुसरा नार्यधनहीन दरिद्र दुखितां । मा उपेयहि सलसारथे आर्यधनसंयहि तेषु कुर्वहि । वथि शव सदा सुरक्षितं पिथनाचीच अपायभूमिनां । दशीविश्वे बहुसवकोटिन ॥ लगभूतदमुत्तमां तां पूर्वोचरीमनुसरा ब्रह्मा द्वार निरय भूमिनां । १० स्वभौमृतद्वार मुखी झखाहि मीलवतो चिन्तितं । त्वयि सति सदा सुरचिता प्रतिघक्रोधसमाबें देहिनां । भावार्थव सत्वतारिया स्यापचिव सिबि मि निर्मलं । तां पूर्वेचरीमद्वरा। वैरव्यापादविहिंसकुलां । मा उपेण विहिंसचारिणः कान्तिभूमय स्वपे इमें जगत् । १५ वयि बर्य यदर्थ सवित धर्मनावं समुदालयित्वा । इताची अनड्वार्णवात् पथिी सिवि चमि निर्बल । पंचमजुरा चतुरोवरिव मुह्यते जगत् । लघु वयंवत्रं परात्मा सल संतारयही अनाथकां । त्वय ध्याननिशधषण भाविता यस्य कृतेग सूरता । २० धान्तेन्द्रिय आकृतेन्द्रियाँ अपेष्वहं । कपि चितार्थपथ तां पूर्ववर्गमनुसरा शतहिमकुनै जगत् । मा उपयहि शपद्रतां ध्यानैकानि वर्षहिम अत्र ।