पृष्ठम्:ललितविस्तरः.pdf/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३] । संचोदनपरिवर्तः ॥ १७० लधि प्रज्ञा पुरा सुभाविता महविद्यन्धतमोवृते जने । धर्मशताभिलोकने दास्ये चक्षुषि तत्वदर्शन । तां पूर्वचरासमा मोहवियन्धतमोवृते जगे । दद वरप्रसुप्रभा धर्मचरुं विमलं निरञ्जने । यमीदृश गाथ निझरी तूर्यसंगीतिरातु वारिणा । ५ यं श्रुत्व मिई विवर्जिया चित्तु प्रपेति वरायबोधये ॥ इति ॥ इति हि भिंचखो ऽन्तपुरसध्यगतो बोधिसत्व विरहितो भू वर्मश्रवणेन । अविरहितो ऽभूद्धर्ममनसिकारेण । तत्कस्महेतोः । तचा हि भिजवी नधिसत्र दीर्घराघं सगरयो ऽभूत् । धर्मेषु धर्ममानकेषु मध्याशयेन धर्मार्श्विको धर्मकामो धर्मरतिरतो ऽभूत् । १० धर्मपर्धेच्यतृप्तो यथाश्रुतधर्मसमकाशकः। अगुत्तरो महाधर्मदानपछि तिः। तिमियधमंदक घमंदारेगमसरः । आचार्यमुष्टिविगत धर्म धर्मप्रतिपन्नो धर्मप्रतिपतिशूरः। धमंलयन घर्ममारणो अमंशरण धर्मप्रतिश्रया धर्मपरायणः। धर्मनिध्याप्तिः शान्तिनिर्यातः प्रज्ञा पारमिताचरित उपावकौशन्यगतिंमतः ॥ १५ तत्र भिघवो बोधिसत्त्रो महोपायकौशल्यविीडितेन सर्वाः तपुरस्य यथाधिमुक्त्वा ईर्यापथमुपदी पौर्घिकाणां च बोधि सवानां लोकविषयसमतिक्रान्तानां लोकानुवर्तनकिचाधर्ममनुवर्षे दीर्धरात्रं सुविदितकामदोषः सत्वपरिपाकवादकामात्कामोपभोग संदर्भ अपरिमितकुशलमूलोपचयपुखसंभारबलविशेषणासदृशीलका-२० धिपतेयतां संदर्ज देवमनुष्वातिकान्तं सारोदारविविधविचित्ररूप- शब्दगन्धरसस्पर्शपरमरतिरमणीयं आमरतिसौख्यमुपदर्थं सर्वकाम 12*