पृष्ठम्:ललितविस्तरः.pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३ A संचोदनापरिवर्तः ॥ १७७ अरणिं अथ चोत्तरारणेि इतव्यायाम चयभि संगति । इति प्रत्ययत ऽपि जायते आतु कृतार्थं लघु निबध्यते ॥ अथ पन्डितु क िमार्गत कुतचे आगतु कुत्र याति वा । विदिशो दिशि सविं मार्गतो मागति नास्र गतिञ्च लभ्यते । स्कन्धधात्वायतशानि धातवः तृष्य अविवा इति कर्मप्रत्यया । ५ सामसि तु सत्त्वसूचना स च परमार्थं तु नोपलभ्यते । कठोष्ठप्रतीत्व तालुके जिहापरिवर्ति अक्षरा । न च कण्ठगता न तालुके असुरिर्कक तु नोपलभ्यते । सामग्रिमतीवतश्च सा वाच मनबुढिवशेन निझरी । मनच अदूषिणी बाध्यतो ऽभ्यन्तर नोपलभ्यते । १० उत्पादव्ययं विपश्तों वाचतचोषखरस्ख पण्डितः। चणिक वशिकां तदाशी सवीवाखप्रतिश्रुतकोपमा । यथ तन्विप्रतीव दया च इसाब्यायाम वयेभि संगति । तुणबीयसुघोषकादिभिः शब्दो निवर्ते तदुद्भवः । अथ पण्डितु कञ्चि मार्गत कुतयं आगतु कुत्र याति चा। १५ विदिशो दिशि लविं मार्गतः शब्दगमनागमनं न लभ्यते । तव हेतुभि प्रत्ययेभिः च शर्वसंस्कारगतं प्रवर्तते । योगी पुन भतदर्शनात्। शून्यसंस्कारनिरीह पश्यति ॥ स्कन्धावतानि धातवः शुन्छध्यात्मिक शून्यवाद्यकाः। सवादविविक्तमनासया धर्मराजस्वभाववचः । रय दृश धर्मलक्षणाः पुत्र दीपंकरदने गया। अनुबुद्ध स्खयं यय लगा तथ वधहि संदेवमानुषा ॥