पृष्ठम्:ललितविस्तरः.pdf/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७६ । ललितविस्तरः । संस्कार प्रदीपचर्चिवत् मिउत्पत्तिनिरोधधर्मका । अनवस्तिमालतोपमाः कपिडेल असार दुर्बलाः । संकार निरीह शून्यकाः कदलीकन्धसमा निरीक्षतः। मायोपमचित्तमोहन बालउलापन उक्तमुष्टिवत् । ५ हेतूनि च प्रत्ययेभि चा सर्वसंस्कारगतं प्रवर्तते । अन्योन्यपतत्वहेतुतः तदिदं बालमनो न बुध्यते । यध मुमतीबवल्या रङ् व्यायामबलेन वर्तिता । घटियन्त्र सचक वर्तते एष एकैकस नास्ति वर्तना । तथा सर्वभवाङ्गवर्तिनी अन्यमन्योपचयेन निश्चिता । १० एकिकस तेषु वर्तिनी पूर्वपरान्तत नोपलभ्यते । बीजस्व सतो यथाङ्करो न च यो बीज स चैव अह्णे । न च ततो न चैव तत् एवमनुच्छेद अशावत धर्मता । संस्कार अघिथमवयाः ते संस्करे च सन्ति तत्त्वतः । संस्कार अविव चैव हि । शून्य के प्रकृती निरीहरू ॥ १५ मुद्रात्प्रतिमुद्र दृश्यते मुद्रसंक्राति न चोपलभ्यते । न च तत्र न चैव शाश्वत एव संस्कारानुकंद शाश्वताः॥ च चुच प्रतीयरूपतः चञ्चविज्ञानमिवोपजायते । न चक्षुषि रूपमिश्रित रूपसंक्रान्ति न चैव चक्षुषि । नैरात्म्य शुभाइ धर्मिभ पुनरावति शुभान कल्पिताः । २० विपरीतमसङ्किल्पितं चर्चाविज्ञान ततोपजायते ॥ विज्ञान विरोधुसंमवं चित्रोत्पादव्ययं विपति । अकf च गतं अनागतं शून्य मायोपम योणि पश्यति ।