पृष्ठम्:ललितविस्तरः.pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३

  • संचोदनापरिबर्तः ।

१५ बहुरोगपत घनश्चाधिदुधैः उपसृष्ट अगवतैव मृगः । अरधिगतं प्रसमीक्ष्य जगत् बुखनिःसरणं लघु देशयही । शिशिरे हि थथा हिमधातु महान् तृणगुल्बवनौषधि ओोजहरी । तथ ओोब्बहरो अफव्वाधिजरो परिधीयति इन्द्रियपवलें ॥ धनधान्यमहार्थत्रयान्तकरोपरितापकरः सहाव्याधिजरौ ।५ प्रतिघातकरः प्रियं दोषकरः परिदाहरो यथ सूर्य नसे । मरणं च्यवनं बुतिकाजक्रिया प्रियद्रयजनेन वियोगु सदा । अपुनागमनं च असंगमनं द्रमपचपला दिसत यथा । मरण वशतामवशीकुरते मरणं हरते नदि दारु यथा । असहाय नरो व्रजते द्वितिय यो खककर्मफलानुगता विवशः ॥ १० मरणो बसते बहुमाणि शतं मकरेच जणहरि भूतगणं । गरुड उरग मृगराजु गजं जलमेव तृणीषधिभूतगणं । इम ईदृशकं बहुदोषशतैः जमु मोचयितुं ऊत या प्रणिधि । क्षर त पुरिमां प्रणिधानची आयु कालु तवा अभिनिष्क्रमितुं १०॥ यद नारिगण प्रहर्षितो बोधयती तुरिधेर्महामुनि । अथ गाय विचित्र निचरी तूयंशब्दात् सुगतानुभावतः ॥ लघु तद्रक्षति सर्वसंस्कृतं अचिरखायि जमेव विद्युतः । अयु कालु तवा उपवितः समय निकमयाय सुव्रत । संस्कार अनिल्व अर्धवाः आमकुम्भोपम भेदनात्मकाः । फ्रकेकयाधितोपमाः । पशुिनगरोपम तावकालिकाः । २० संस्कार प्रखोपघर्मिन वर्षकालि चलितं व जयमं । अदिकूल इव सवासुकं प्रत्ययाधीनवमादुर्बलाः ।