पृष्ठम्:ललितविस्तरः.pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ 1 अलितविस्तरः । यथा अग्निखदा भविता समवाः तथ काम इसे विदितार्चनः । भहपङ्कसमा असिसुन्धुसमाः मधुदिग्ध इव क्षुरधार यथा ॥ यच सर्पिसरो यथ मीडघटाः तथ काम में विंदिता विदुषा । तव सूनसमा द्विपशिसमाः यथ स्वान करकंसवैरमुखा । ५ उदचन्द्सम मि कामगुणाः प्रतिबिम्ब इवा गिरिधोष यथा । प्रतिभाससमा नटरङ्गसमाः तथ खनसमा विदितार्यबलैः । अलिका वसिका इमि कामगुणः तथ माघमरीचिसमा अलिकाः। उदबुदफेनसम वितथा परिकल्पसमुचित बुद्धबुधैः प्रथमे बबसे वररूपधरः प्रिय इष्टम इव बालचरी । १० जरचाधिदुख हृततेजवयं विजहति मृग इव शुष्कनद । धनधान्यवरो बहुद्रव्यबली प्रिय इष्टमतो इथ वामचरी । परिहीनधनं पुत्र कृच्छगतं विजहति नरा व शून्यटवीं ॥ या पुष्पद्रुमो सफलेव डुमौ नर दानरतस्य प्रतिकरौ । धनहीन जरातिंतु याचनको भवते तद अग्निषु गृध्रसमः ॥ १५ प्रभु ब्यबली वररूपधरः प्रियसंगमनेन्द्रियप्रतिकरो । जरयाधिदुखार्दितु वीवधनों भवते तद अप्रियं मृत्युसमः । जरया जरितः समतीतबयो डैम विद्युहतेव यथा भवति । अरजीर्ण अभय यथा सभयो जरनिसरयं मधु ब्रूहि मुने । जर शोषयते नरनारिणं यथ मालुता धनशसवनं । २४ जर वीर्यपराक्रमंवेगहरी भर पङ्कजिम यथा पुरुषो ॥ जर पसुरूपविरूपकरी जर तेजहरी ववस्वामही । सहसस्यही परिभाबकरी जर मृत्युरी जर आोजहरी ।