पृष्ठम्:ललितविस्तरः.pdf/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

a] ५ संचोदनापरिषतः ? अ93 वीणा ति कल्प अप्रमेय ते च शुद्ध निवृता तवापि सर्वं आबभावि ते च नाम के गता । चयान्तधर्मि सर्वि भाउ नास्चि नित्यं संस्कृते । अनित्य कामभोग निम्बामा पुरोत्तमात् । ॥ अरा च व्याधि मूख एन्ति दारुणो महाभचा हुताशनों व उग्रतेज भीमकल्पसंक्षये । चयान्तधमिं सविं भावं नास्ति नित्खु संस्कृते सुकच्छप्राप्तसत्व के निक्रमा गुगंधरा ॥ ७ ॥ यद गरिमणस्तुणावेणुरवे विविधतुरिथं प्रतिबोधयिषु । सुखशयनगतं मनुजाधिपतिं तद तूर्यरव अणु निश्चरते ॥ १० ज्वलितं विभवं अरव्याधिदुखः मरणापिप्रदीप्तमनाचमिदं । भवनि सरख सद रूढ़ जगत् भ्रमती भ्रमरो यथा कुम्भगतो अध्रुवं विभवं शरदभनिभं नटरड्समा बगि फर्निचुति । गिरिनद्यसमं रघुशीघ्रतवं व्रजतायु जगे घथ विबु नभे ॥ भुवि देवपुरे त्रिपायपचे भवतृष्णविवश अनता । १५ परिवर्तिषु पश्चगतिष्वबुधाः यच्च कुकरख हि चञ्चमी । प्रियरूपवर सह विग्धतैः शुभगन्धरसै वरसर्गसुखः । परिषिक्तमिदं कलिपाशजगत् मृगकुब्धकपाशि यथैव कपि । सभया सरण भद वैरकराः बहुशोक उपद्रव कामगुणाः । असिधारसमा विषपत्रनिभाः अहितायंजनेयंथ मीडघटाः । २० तिशोककरास्तमसीकरणाः भयहेतुकरा दुखमूल सदा । भवतृष्णलताय विवृद्धकराः सभया सरणा संद कामगुणा। ।