पृष्ठम्:ललितविस्तरः.pdf/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पृ७२ । ललितविखरः ॥ यशोद कुछष्टपुषि सख्यदमेिं भोजने क्युप्रणामि ज्ञानमेव नागदतु ववरे । अल्लुच्चगामि चन्दनाग्रि तिक्ष्णानद मुष्टिना महावियूह पद्दानि रश्मिराज रजोभिः । ५ शाक्यमुनि च सुवर्णमुष्टि इतुि संतुतो सूर्याननौ वतंसकेहि स्वर्णपछि मूमती । नागभिभू मणिप्रदानि पुष्य दूष्यसंतरे भेषधराध रबरनि सिंहकेतु आसने । गुणप्रघारि बलि सर्ववादि काश्रयो १० गन्धायि यूणि मुक्त अर्चितु पुष्पचत्वके ॥ अवश्वराज कूटागारि मानब लोकपूजितो तगरशिखि च राजत्वानि सर्वगन्धि दुर्जयो । महाप्रदीप आत्मत्यागि भूषण पद्मोत्तरो विचित्रपुष्पि धर्मकेतु दोपकारि उपतेः ॥ १५ एति चान्वि सत्वसार ये ति पूर्वपूजिता भागविचित्र पूज अन्यजन्यकुर्वता । अराहि ते अतीतयुद्ध ता च पूज शास्तुम अनायसन शोकपूर्व मा उपेचि निमा ॥ दीपङ्के ति इमानि बध वान्ति उत्तमा २० अभिज्ञ पथ बघता ति लब्ध आनुलोमिका । अतोत्तरेला एकमेक बुद्द पूर्णचिन्तिचा प्रवर्तिता असल्वकस्य सर्वलोकधातुषु ।