पृष्ठम्:ललितविस्तरः.pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३ ॥ संचोदनपरिवर्तः ॥ चन्द्रप्रभो विशेषगामि रेणुभूदिशपति प्रदानसूर काशिराजु रवचूड शान्तगः । एति चन्यि पार्थिवेन्द्र चैभि त्यक्त दुसवजा यथा ति वृष्ट त्यागवृष्टि एष धर्म वयंही ॥ इष्टा ति पूर्वि समसार गजवाचकोपमा । एता ति, तेष उवपूज अप्रमेयचिन्तिया । वराग्रबोधि एषमान सलमोधकारणाद् १० अयं स । कालु प्राप्त सू निष्कमा पुरोत्तमात् । प्रथमेन ते अमोघदर्भि शालपुष्पपूजितो विरोचनः प्रसन्नचित्त जैचित चान्तरं । हरीतकी च एक दत्त दुन्दुभिस्वराथ तै तृणत्थ शुद्ध धारिता ति दुष्ट चन्दनं गृहं । पुरप्रवेशि रेणु दृष्ट चित्र चूर्णमुष्टिका धनेश्वराच साधुकाय द धर्मभासते । नमो नमः समन्तदर्शि दृष्ट वाच भाविता महार्चिकान्धि स्वर्णमाल चिन हर्षितेन ते ॥ १५ धर्मध्वजी दलप्रदानि चाधु मुञ्च मुष्टिना अशोकपुषि ज्ञानकेतु वागुपान सारथिः । रत्नशिखी च दीपदानि पण्योगि औषधी सबभिभूत्र मुक्तहारि पद्दनि सागरो । २० वितानदानि पद्मगर्भ सिंहु वर्षासंबर सालेन्द्रराज सर्पिदानि चीरत्यागि पुपितो ।