पृष्ठम्:ललितविस्तरः.pdf/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

49 ॥ ललितविस्तरः । दुःखभरितजगते वह दू मा त्वमुपया अयु समयो वमिहा वरङचे निष्क्रमणाय ॥ ७ ॥ विचित्रवस्त्ररत्नहार गन्धमाल्यभूषिता प्रसन्नचित्त प्रेमजत नारियों प्रहर्षिता । ५ प्रबोधयन्ति वे दास तूर्यसंप्रवादितैः जिलानुभावि एवरूप गाच तूर्य निश्चरी ॥ यस्वार्थि तु कल्पनेक वक्त त्यागदुस्त्यजा सुचणं तु बातिवीयं धनप्रभाविता । अगद्धितार्थं स ति बाल सांप्रतं उपस्थित १० नैकस्यचि चिन्तयाशु मा विलम्ब नायक । त्वतु पूर्वि रत्नकोश स्वर्णरूप्यभूषण यष्टा ति यश जैकरूप तासु तासु जातिषु । यक्त आर्यपुत्रधीत काय राज्य जीवितं बोधितुरस्रमेय त्या दुस्त्यजा वया । १५ अपि त्वं अदीनपुष्क राज बिभृतश्रियो निमिन्धरो निमिड छय(बन्धु ब्रह्मदत्त केशरी । सहस्रयज्ञ धर्मचिति अर्चिमाङ्कद्धनु सुचिन्तितार्थ दीनसत्व ये ति वस दुरूत्या । सुतसोम दोस्रवीर्य पुरश्मि यो सो ऽभू मह त्वामवतु खमवतु यः कृतज्ञ वं अमूः। राजर्षेि चन्द्ररूपवन्तु सूर सत्ववर्धन सुभाषितं भावपि रजि असि सुमतिं च सूरतो । २७