पृष्ठम्:ललितविस्तरः.pdf/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ संचोदनपरिवर्तः ॥ १६० इयप्रवरु वमित पुरि आसी हेमसुवयों लघु गमये श्रबस कृपय रायसिदीयं । बसनगतमनुजान्तद गृह्म चैमि धपसी इति प्रमुख करिया अझ् क्षुधं वीर्यविकुर्वा । दमसमञ्च नियमाहतलेश याचिन अय लघु चपलं विषयै रतिलोलं चित्तु दमिवा । इत् खगुणो त्वमिहा जगतो ऽथै धानरतेना अथ समय वमिहा वरसला ध्यानविकुर्वा । स पुरिमे ऋषिसुखितु आसी ध्यानरतये नूपरहिता मनुजा सम् गृह्य राध्यभिषि । दशकुशको अनिता धपिता ते ब्रह्मपत्रेषु च्युतम जुका नजिणू तद सर्वं ब्रह्मनिकितं । दिशिविदिशि विविधागतिाने व सुविधि पचरिता जमति रुतज्ञाने इन्द्रियजने । नयबिनचे विविधामतिधारे पारगतस्य अयु समयो त्वमिहा नृपा निष्क्रमणाय । १५ त्वयि पुरिमा जनिता इम इव दृष्टिविपन्ना अरमरविविधाबहुदुखे कुछूता चि । भवविभवंकरणों खजुमार्गे स्वामनुबद्ध हततमस वमिहा तु लेके अर्थों महलों ॥ इति विविधा चिरागुणयुक्ता गाथ विचित्र ततु त्रिषु तुरियेभ बिगतैश चोदधि वीरं । २७