पृष्ठम्:ललितविस्तरः.pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ ललितविस्तरः । इति प्रमुख करिब दृढसूरो राजमुनेच व नृपति नयुता रतदमे त्वं सविकुर्वन् । तव सुगता चरितो बहुकस्य वचीये मणिरत्न विमला सदृशाभूच्छलविशुद्धिः। ५ त्वयि चरता मी यब बालं रचितु । ऋतु वमिश जगति विपुलाचे योगरतेना । गजवस त्वमिहारिपुकुचे विजु इषुण उपकरुण जानिया अतिरौद्रं छादितु शोभे । परित्यजि में ऋचिराशुभदन्ता न च व्यजि भील १० इति अमुखा करिया बहु तुभ्यं शीलविकुर्वा ॥ त्वयि सहिता अगतो हितनेको दुःखसहसा बहुकड़कावचन वधबन्धा यान्तिरतेश । परिचारित पुरिमे नर ये ते सर्वसुखेना पुन वधकास्तव ते ह अभूवतच ति बान्त ॥ १५ गिरिप्रवरानिलचे तुम बाधा उखु यदासी हिमकिरणा सलिला मयभीत व भक गृह । परिचरंसि विविधाफलमूलैः सर्वसुखेन लघु वधकां स तवा उपनेत्री तं च ति यान् ॥ इङ संस्थितमचलमकम्य वधं तवासीत् २० व्रततपसा विविधागुणचनं एषत बोधि । छतु अययो नमुची वशवत वीर्यबलेना अयु समय त्वमिहो नरसिंहा निजमणाय ।