पृष्ठम्:ललितविस्तरः.pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१s । संचोदनापरिवर्तः ॥ १७ सुकु लसु गुणधर पुरि दुमि वसतो अथगतु न च त्यजि छतु भरि धुरिमं । मरुपति प्रमुदितु तव गुण भरतो श्रियकरि ड्रमवरि यधरिव पुरिमा ॥ इति तव असदृश व्रततपसरणा बहुगुथ गुणधर गुणपथि चरतो । जि महि सनगरि अयु तव समय अधु जगु स्थापयहि जिनमुणचरणे ॥ ७॥ १० यद प्रमद्रतला शुभवस्त्रा भूषितगात्रा वरप्रवय तुरिया सुमन संप्रभवीषु । अथ दशसु दिशतो जितजैगीध विचित्रा इति रविड् मधुरा सुतघोषा तूर्यखरभ्वः ॥ १५ तव प्रणिधी पुरिमं बहुकल्यां लोकप्रदीपा अरमरण्ययसिते बहु लोके जानु भविष्ये । स्वर पुरिमप्रविधि नरसिंहा या ति अभूमी अयु समथो लमिहो द्विपदन्द्रा निष्क्रमणाय । भवनयुक्ते त्वमिहा बाहुदानं दत्तमनेकं धनकनका रतना रत्नविचित्रा । शुभवस्त्र करचरण नयना प्रियपुत्र राज्यसमूची त्वयि त्वनितं न च ते खिलदोषा चाचनकयु । शिशुनृपति त्वमिहा शशिकतो आसि मुदत्रो चपकयामनसो मणिचुडो चन्द्रप्रदीपः २०