पृष्ठम्:ललितविस्तरः.pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ वलितविस्तरः । एव ते । धनरतन विचित्र व्यक्ताभूत्करचरणप्रियामा । एष इव तव समधु मन्ये धमोंघे जगि विभव अनन्त । श्रीवं ते शुभविमलमखण्डं पूर्वात वर सततमभूत्री । वनगतिसदृशं महेष सोचे जगु विविधकिलेः ॥ ५ आतीचे भव शतचरितस्य चानघती जगि विविधद्वयशाः। चान्तीये चमदमगिरतात्मा कन्ये सति कुक द्विपदिद्रा । बचत दृढमचलमकक पूर्वान्ते पूछ सुनत अभूवन् । धर्षिला नमुचिशडससैन्यं सोपि जय सकलश्चपायात् ॥ बस्खौं व्रततप चरितस्त्वं याचित्वा कलिकलुषकिमेषां । १० त्वं वषी अभूतजयममोघं तं तपेंही चिरतृषितअनावां । तां पूर्वो गिरवरमनुचिनश्च निष्काम्या पुरवर इत शीर्षे । बुद्धिला पद्ममृतमशोकं तर्पिष्व अमृतरसि तृयात् ॥ अनया परिचरि कुशलः त्वं ज्ञानं ते पृथु विपुलमनल। मूढाणा विमतिपथ स्त्रितानां प्रभा शुभचिर कुक त्वं । १५ मैत्रायां मव शतचरितस्त्वं कास्त्रे वरमुदित उपेत्रे । यामेव वरचरेि चरितस्त्वं तामेवा चन् िविभज अगस्ट् ॥ एवं ता दशदिश जिनतं वै गाथा वै गुणकुसुमविचित्राः । तूर्येभ्यो विविधमनुरवन्ते चेदे शयनगतकुमारं ॥ ७ ॥ चद पुन समुदित रतिंकर प्रमदाः २० सुचिर सुमधुर गभविषु तुरियैः । अथ जिन दशदिशि मुरगरदनकाः गिरिवरमनुवि ततु वि तुरियैः ।