पृष्ठम्:ललितविस्तरः.pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ S३ ] ॥ संचोदनापरिवर्तः ॥ इत स्वयि हितकर बहुगुण जनता निॉजिनितु जिगगुण विचरति गतिङ् । भर पर पुरिमक ब्रततपचरणाः। लघु अत्र द्रुमव स्पृग पदममृतं । सुतृषित नरम बिगगुषरहिता खचि मतिप्रतिषज्ञ असूतरसददा । दनवनगुणधर बुधजनसहितं लघु वधिं नरपति विभजहि अमृतं । 9 त्वद्धि त्वयि पुरि भवि धनमणिकनका सखि प्रियसुत महि सनगरनिगमा । शिरमपि त्वजि स्वकु करचरन जगति य हितक जिनगुणनिरता । पुरि तुम नरवर सुत पु यदम् । जय तव अभिमुख इम गिरवची । दद मम इम महि सनगरनिगम जि तद प्रमुदितु न च मनु बुभितो । पुरि तुम नरपति द्वाकु द्विज यदभू गुजनि पहिचरि न च त्रुहि परत ।। स्नपयिसु द्विजवर बहुजन कुशके २० च्छतु ततु भवगतु मरपुरनिलयं । पुरि तुम नृपसुत ऋषिवच यदर्भ शिनि तव तनुरुह कलिम्प षितो ।