पृष्ठम्:ललितविस्तरः.pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संचोदनापरिबर्तः ॥ बोधिसक्खोदारवरशरणभवननिवासिनो ऽमलविमलनिर्माङ्गस्या- मुक्तमाभरणाख अवरसुरभिगन्धानुलेपनानुलिप्तगाख शुशुभचि- मलविशुद्धनिर्मलवस्त्रप्रवृतशरीरखानकदित्वद्बभूवसुविन्यस्तमृदुका चिलिन्दिकसुखसंस्पर्शवराङ्गरचितशयविरतलाभिरुडस्चामरवधूभिरिव सर्वतोऽनवद्यापतिकूलदर्शनशुमोपचारचरितस्वाभिपातःपुरमध्यगतस् ५ शलभेरीमृदङ्गपणतुणववीणाववकिसम्पताडकिपलनलसुघोषकमधु रवेणुनिनीदितघोषयतमानातूर्यसंगीतिसंप्रयोगप्रतिबोधितस्य ये च बधि नारीगणाः स्निग्धमधुरमनोज्ञस्वरयुगिनीदितनिधषक्तेन समें प्रतिसंवोधयति स्म । तेषां दशदिगवस्खितानां बुधानां भगवतामधिष्ठानेन तेभ्यो वेणुतूर्यनिनदनिधयवतेभ्य इमा बोधि- १० सत्रस्य संचोदना गाथा निश्चरति स्म । या नार्यो मुदितमनाः प्रसन्नचित्ता वेणुभ्यो मधुरमनोरमं रयन्ते आवेशद्दशदिग्गता जिगोत्तमानां १५ गामा विविध विचित्रचिषरूपाः । पूर्वे ते अणु (छतु) पशिषी अभूषि वीरा इंइमां जगत सदा अनाथभूत । शोचिषे जरमरणात्तथान्यदुःखाद् बुद्धित्वा पदमजरं पर शोकं । ०॥ तत्साधो पुरवर इत शीघ्र निष्कम्या पुरिमथिमि चीर्ण । २० आम्या धरणितलप्रदेणं संबुद्ध असदृशञ्जिनयानं । 11"