पृष्ठम्:ललितविस्तरः.pdf/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६२ । वलितविस्तरः । यखात्रं ते धनबरविविधा वक्ता पूर्वं शिरकरचरण । मॅब्वे युद्ध गरम पदमको बोकत्रयो गुणशतनिचितः । त्वं जलेन अततपचरितः त्वं जातीये अगहितकरणः। त्वं बोर्चा शुभगुरुनिचितो ध्याने प्रत्रे न तु समु विभवे ॥ ५ कोधाविष्टा खिलमलबला ते मैत्रय त्वचि स्फुट सुगता। कायस्य ते बहुविधमबुधे मिध्यावधू शुभगुणरहिते ॥ पुष्पवने शुभनिचितामा ध्यानाभित्र अतपसि विरज़ो । आभासी दल इस दिशतो मेघायुक्तः शशिरिब विमलः । एते चान्ये बहुविधचिरा तूर्यचंपा जिलतरवना । १० ये चोदेतो सुरनरमहितं निष्क्रम्याही अयु तव समयु ॥ इति ॥ बोधिसत्वस्य खषु पुनर्भिक्षवस्वमिन्गृहवरप्रधाने सर्वोपकरण- समृद्धिसमुदिते यथाभिप्रायसुखविहारानुकूले अमरपुरभवनप्रकाशे वितदितिर्दूहतोरणगवाबहीकूटामारमादाद्वरप्रवं नेि सर्वरत्नविचि- चालंकारविविधभसुिविभक्ते उच्छितछत्रध्वजपटाकानेकरत्नकिञ्-ि १५ मीलसमलंकृते अनकपद्दामशतसहस्राभिप्रलविते नानारत्नप्रत्युत । मुक्ताहाराभिप्रलम्बितं विचित्रपटुरत्नसंक्रमोपशोभिते वसक्तपङमा दामकलापे गन्धघटिकानिर्धर्पित अपशाचपटविततविताने सर्वत्रै वपुष्पपरमसुगन्धिमुचिराभिप्रकीर्णपुष्करिपुण्डरीकनयनलिनीजाब- सैखानपरिमोगबहुले पचगुप्तशुकसारिककोकिलहंसमधुरचक्रवाककु २० नामक नाविधैर्चिबीवत्रदिनानाविधद्विजगणमधुरस्वरनिर्जिते । सवैडूर्यमंडे धरणीतलसंखानपरिभाने सर्वरूपप्रतिभाससंदर्भाने अतृप्त नयनाभिरन्ये परमप्रीतिम्रामसंजनने तर्हिवरप्रधाने ऽवसतो