पृष्ठम्:ललितविस्तरः.pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३ यो संचोदापरिवर्तः । १६१ सागर इव मन वेलां नातिक्रामति च ॥ स भिजवलेन समन्वागतः खमेव सर्वं जानाति स्म । अस्य कालः प्रयहर्य कालो नियहस्त्रार्थ कालः संग्रहस्य कालो ऽनुग्रहायं काल पेया अयं कालो भाषितस्वार्थ कालसूणीभावश्चायं कालो निष्क्रम्यस्वयं कालः प्रत्रयाया अयं कार्बः स्वाध्यायस्याचे कालो ५ योनिशोमनकारस्यायं कालः प्रविवेकस्यायं कालः चबियपर्षदसूप संक्रमितुं प्रयालं यावदवं कालो ब्राह्मणगृहपतिपर्षदमुपसंक्रमितुं । अयं कालो देवनागयज्ञगन्धर्वसुरगण्डकिन्नरमहोरगशक ब्रह्मलोकपा लभिवृभिचुक्षुपासकोपासिकापर्यदमुपसंक्रपितं । अयं कालो धर्मदेश नया अर्थ कालः प्रतिसंलयशस्व । सर्वत्र बोधिसत्व विकाले १० कालज्ञो भवति स्म । कालवेषी ॥ अथ च पुनर्भिनव धर्मताप्रतिलम्भ एष चरमभाविकाना बोधिसत्वानां यदवचनं दशदिवौकधातुचितसृभिगवजिरपुरः मध्यगताः संगीतितूर्यनिनर्दितैरेभिरेवैकपर्धर्ममुखः संचोदितव्यः भवन्ति । अष तबदमुच्यते । ये सत्त्वाय दशदिग्लेक तेषु विशेषात्तत्र रतिरियैः । गाथा गीता इम रतिमथुरा संचोदितो नरवरप्रवरं । पूर्वि तुभ्यं अयं इतु प्रविधी दृष्ट्वा सत्वान्दुःखशतभरितां । तेन बाणं अगनिजशरणे भय नाथो हितकरु परमः ॥ २० धौ वीरा र चरिपुत्रिम या ते आसीजगतिप्रणिधिः। का चेला अयु तव समयो निष्क्रम्याही विप्रवरा ।