पृष्ठम्:ललितविस्तरः.pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६० । अजितविस्तरः । शब्रह्मलोकपालाः । ये बोधिसत्वस्य पूजाकर्मण औत्सुक्यमा पत्स्यते स्म । तत्र भियवो ऽपरेण समयेन संनहुलाना देवनागयक्षगन्धर्वा- सुरवडकिन्नरमहोरगशकाललोकपालानामेतदभवत् । छत्तितिरं ५ बतायं सत्पुरुषो ऽन्तःपुरे विलम्बितो ये वामे दधुराजं परि पाचितः सत्वाश्चतुर्भिः संग्रह भिदानेन प्रियवचनक्रियया समानार्थतया यस्य बोधिप्राप्तस्य धर्मदशितमाज्ञास्यन्ति तसइव च तानि धर्मभाजनानि सर्वाण्यन्तर्हितानि भविष्यति । बोधिसत्वञ्च पश्चादभिनिष्कम्यानुत्तरां सम्यक्स (धमभिसंभल्यते । १० ततस्ते सगौरवाः सप्तवाः प्राञ्जलभूता बोधिसत्वं नमति स्म । एवमाभिप्रायाद्योदीयमाण खिता अभूवन् । कदा च नाम तद्भविष्यति यदमें वरप्रवर शुद्धसत्त्वमभिनिष्कामत चेमामिजिस्य च तस्मिन्महाह्मराजमूले अभिनिषद संचलं मारं धर्षयित्वानुत्तर सस्यक् बोधिमभिसंबुखं दशभिस्तथागतबलैः समन्वागतं चतुर्भिश्च तथा १५ गतवैभारवेः समन्वागतमष्टादशभिश्चावैचुिंबधमैः समन्वागतं चिः परिवर्तद्वादशकारमनुत्तरं धर्मचक्र प्रवर्तयन्त महता बुद्धविीडितेन अदेवमानुषासुरकं यथाधिमुक्त्या सुभाषितेन संतोषयन्तमिति । तत्र भित्रबी बोधिसत्व दञ्चरात्रमसंधेयान्यानुपादाय सततं समितमपम परप्रणेयो भूत् । सर्वशकिलोकोत्तरषु धर्मेषु स्वय २० मेवाचार्यः सर्वकुशलमूलधर्मचर्यासु दीर्घकाली च कालचो बलाः समयशो ऽभूदथतो अभिभः पञ्चभिशभिः समन्वागतो ऽभूत् । अविपादविकडितः सर्वेन्द्रियकुशलः कालातलशः स्रषीं महा