पृष्ठम्:ललितविस्तरः.pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३ १ शिल्पसंदर्भाशयरिवर्तः १५ याचित्तगुप्त सततेन्द्रियसंयताश्च न च अन्यस मनसा स्वपतीन तुष्टाः । आदित्यचन्द्रसदृश विवृतप्रकाश किं तादृशान वदनं प्रतिछादयित्वा । अपि च । आमति चाक्षयु मम ऋषयो महात्मा परचित्तबुद्धिकुशलास्तथ दवसेषाः । अथ भट्ट भीलगुणसंव अप्रमादो बनावगुण्ठनमतः प्रकरोमि किं में । अश्रौषड्विधो राजा शुद्धोदन गोपथः शवश्चकन्या इमा- १० मेवं सर्वां गाध प्रतिभानिर्देशं श्रुत्वा च पुनस्तुष्ट उदय आत्त अनाः प्रमुदितः प्रीतिसमनन्यातो मेकरलप्रयुक्रेण दूष्थयुगेन कोटीशतसहस्रमूढेन च । मुहरिणाभिघातलोहितमुक्प्रचुक्षया च सुवर्णमासयो । गोपा शाक्यकन्यामभिशावैरमुदानमुदानथति अ । यथा च पुत्रं मम भूषितो गुणैः तथा च कन्था खगुणा अभासते । १५ विशुद्धाय तदुभ समागतौ समेति मपिंश्च चर्पिमष्ठे । इति । (चतुर्येण यथा पूर्ववधिसत्वप्रमुख स्वपुरं प्रकमन्त) इति श्रीललितबिीर शिल्पसंदीपपरिवतों नाम द्वादशमोऽध्यायः इति हि भिंचव आत्मवतहर्षमुदीरयन्तः आगता आसन बौद्धि- सत्वान्तःपुरमध्यगतस्थानेवैर्देवनागचयगन्धर्वासुरगन्नडकिन्नरमहोरग- २०