पृष्ठम्:ललितविस्तरः.pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५८ अलितविस्तरः । सर्वेण शोभत आय बस्व पापं न विद्यते । कियविभूषितो बालः पापचारो न शोभते ॥ 9 थे किल्विषा स्त्रहदवे मधुरासु वाचं कुथो विषकि यनिषित यथाभूतग । ५ दुस्पर्शलशिलत कचिनान्तरात्मा सर्पस्व वा बिरख दर्शन तादृशानां । संवेषु ते नॉमियु वर्षमुपति सौम्या सर्वेषु तीर्थामिव सर्वजगोपथाः दशपूर्णघटतु संद आयी मदनु सुमङ्गलं तादृशानां ॥ बै पापमिव परिवजिंत दोर्धरात्रे अनमित्ररत्नैश्च परिगृहीताः । पापं बिंबयि निवेशथि बुद्ध धर्म खपालं सुमङ्गलु उदरांनु तादृशानां । अथ यं कायसंवृत सुसंवृतायदोषाः ये वाचसंवृत सदा नवकीर्णवाचः । मुद्रिया सुनिभृताश्च मनपसन्नाः किं तादृशाना बदनं प्रतिछादयित्वा । वस्त्रासह यदि छादयि आवभावं २० चित्तं च येषु विवृतं न हि न लक्ष्य । न च येषु ईदृशगुणा गपि सत्यांचे भने विनम्रतर ते विचरति लकि ।