पृष्ठम्:ललितविस्तरः.pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। शिल्पसंदर्शनपरिवर्तः ॥ ३५७ इत्येवमाद्यासु सर्वकर्मकलासु लौकिकादिषु दिव्यमानुष्यकातिान्तासु सर्वत्र बोधिसन एवं विशिष्यंते स्म । अथ खलु पुनस्तेन समयेन दण्डपाणिः शक्यः स्वां दुहितरं गोष शाक्यकन्य बोधिसत्वाय प्रादात् । सा च राज्ञा शुचोदन नानुपूर्वेण बोधिसत्वस्व वृताभूत् । तत्र खल्वपि बोधिसत्वश्चतुभीतिस्त्रीसहस्राणां मध्ये प्राप्त लोकानुभवगत या रममाणं कीडयन् परिचारयन्तमादानमुपदर्शयति स्म । तासां चतुरशीते स्त्रीसहस्राणां मोपा शकन्या सर्वसाम श्रमविधाभिषिक्ताभूनः ॥ तच खल्वपि गोपा शाक्यकन्या । न के चिदृह्य वदनं छदयति १० स्म । खट्टे वा स्वशुरं वानजं वा । ते तामुपध्धयन्ति स्म । विचारयन्ति स्म । नववधूकाः हि नाम प्रतिलीना तिष्ठतीयं । । पुनर्विवृतेव सर्वदा इति । ततो मया शक्बकन्था । एतां प्रकृति धुना सर्वस्वान्तईनस्य पुरतः धिया इमा गाथा अभाषत । विद्युतः शोभतं आर्च आसनखनघङ्गमे । शणिरत्ने वशये वा भासमार्ग प्रभास्वरं । १५ गच्छन्वै शोभते आर्य आगच्छमपि शीभते । खितो वाथ निधौ वा आर्यः सर्वत्र शोभते । कथयं शोभत आयंस्तूष्णीभूतो ऽपि शोभते । कवविद्मो यथा पञ्च दमेनन स्वरेण वा । कुशचीरानिवतो वा मन्दचलः कृशतनुः । शोभत इसी स्वतेजैन गुणवान् गुणभूषितः ॥