पृष्ठम्:ललितविस्तरः.pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५६ । नामानेन यस्या वाता इदं चेदृशी शिल्पकारों ॥ मगमनवमाताश्च देवपुत्र राजानं शुचोदन न च महान्तं जनकायमेवमाजः जी को ऽत्र विस्मयो मनुः तत्साक्षात् । एष धरणिमयंडे पूवबुधासनः समथ धनुगृहीत्वा शून्वनेरात्मजः । शरिषु निवत्वा दृष्टिकोन व भिवा शिवविरजमशोकां प्राप्स्यंते बोधिमभ्यां । एवमुक्ता ते देवपुत्र बोधिसत्वं दिव्यैः पुष्पैरभावकीयं प्राकामनः । एवं शक्तिं प्राप्य विपिमुद्रामण्यमसंस्थासाल - १० धनुर्वेदे अविते विते तर वस्त्रे इतिीयायामश्वपंथे र धनुकलांचे धैर्वाणि सुगौवें बाङ्गव्यायामें बहुशग्रहः पाशग्रहे उद्याने जियी अवयाने मुष्टिबन्धे पदवर्षे शिखाबन्यो यो भयो दालने स्फालने युवाधित्वे ममंथेधिवे शब्दवधिमै इदप्रहारित अवकीडायां काच्चकरणे यन्वे चित्र कूपे पकर्मणि (धीत । १५ असिमणि वाच वाडे नृत्य गीते पविते आख्याने हाम्ब लाये नावे विडम्बिते माच्चान्यने संहिते मणिरागे वस्त्ररन माचाहते स्वमाध्याये शकुनिसते स्त्रीलक्षणे पुरुषव्वणं अञ्चलको बलि च नौवषये अजपणे मिश्रवणे कौटभेश्वरसङ्गणे निघंटे निगमे पुरा इतिहासे बर्दी व्याकरणं नियते शिस्थया छन्दस्विन्य २० यज्ञन्ये ज्योतिषे नये यागे बिकल वेबकि शचित्र चर्षविद्यायां बाहस्य आविषं आसुखें मूलपरूिते इतुविशालं अत्यन्तं मधूच्चित्रक्षते सूचिकर्मणि बिदलकर्मखि पचयो गन्धयुक्त