पृष्ठम्:ललितविस्तरः.pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ | शिल्पसंदर्भानपरिवर्तः ॥ १७ तबोधिसत्वो गृहीत्वा आसनादनुत्तिष्ठन्नेवार्धपर्यङ्क इस आमेन पालिना (ग्री ) दचिणेन पाणिना एकाङ्मयेणारोपितवानभूत्र । तस्य धनुष आरोप्यमाणख सर्वे कपिलवस्तु महानगरं शब्दशभि विशप्तमभूत् । सर्वगमरजगच्च विफलीभूतो ऽन्योन्यमपृच्छत् । अस्य यसेवंविधः शब्द इति । अन्ये तदवचन। सिद्धार्धेन किल कुमरण ५ पैतामहाधनुरारोपितं तथाच शब्द इति । तत्र देवमनुजशतसह आणि किलाप्रदीडितशतसहस्त्राणि मुञ्चन् ॥ गगन तलगताच देवपुत्रा राजानं शुद्धोदनं तं च महान्तं जनकार्य गययायभाषत । १० यच पूरित एष धनुर्हनिना न च उत्थितु आसनि न च भुमी । नि:संशयु पूर्णमभिमाधु सुनिर अधु भेष्यति जिव च मारयसे । इति हि भिघवो बोधिसलतनुः पूरयित्वषु गृहीत्वा ता इयोग बलस्यास्त्र तमिषं क्षिपति स्म । येन या चानन्दस्य नेरी १५ या च देवदत्तस्य यावत्सुन्दरनन्दस्य यावद्दण्डपाणेः यवी अभि निर्भिद्य तां च दशकोशस्य कामध्यची भरी सप्तताल यन्त्र कुक्तावराहप्रतिमामभिनिर्भश्च स इषुर्धरणीतलं प्रविश अदर्शनाः भासी अभूत । यत्र च प्रदेशे स भूमितलं भित्त्वा प्रविष्टस्तस्मिन्मद कूपः संवृत्तः । यदवावे ऽपि शरवृष इत्यभिधीयते ॥ तत्र देवमनुष्य-२० शतसहस्राणि तीकारकिलिकिणप्रदङितशतसहस्राणि प्रामुञ्चन । सर्वत्र शाक्यगणो विक्षितो ऽभूत् । आश्चर्यप्राप्त । आश्चर्यं भो न च