पृष्ठम्:ललितविस्तरः.pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ । अतिविस्तरः। अथरथमची मी लव खाधिताभूत् । अनन्तरं देवदत्तल चतुर्थ भष्वथश्रयी मेरी स्वापिताभूत् । सुन्दरनन्दब यह कोशष्यायी मेरी स्वापिताभूत् । दण्डपाययोजनद्वये ऽयथायी मेरो पिताभूत् । बोधिसत्वस्य दमसु कोंबयमची भेरी ५ खपिताभूत् । तस्यानन्तरं साप्त ताम्र अग्रप्रयी वराहप्रतिमा यत्वयुता स्थापिताभूत् । तत्रानन्देन द्वाभ्यां कोशाभ्याँ मेचीहता- भूत् । ततत्तरि न शक्नोति । देवदत्तेन चतुःशस्त्र महताभूत् । नोत्तरि भौति न । सुन्दरनन्देन बहुशखा मेथडताभूत् । गोत्तरि शन्नोति य । दण्डपाणिना द्वियोजनस्था १० मेचीहताभूत् । निर्विशे च नोत्तरि शक्रोति स्म । तत्र बोधिसत्वस्त्र यचंदवं धनुरुपगम्यते । तत्तदव विश्यिते स्म ॥ ततो बोधिसत्व आह । अलीह देव नगरे किंचिदन्यत्र वेबमारोपण संत काचवलखनं च ५ राजा थाह । अस्ति पुत्र ॥ कुमारः अहः क्व तथेत्र की रात आह । तत्र पुत्रः पितामहः १५ सिंडहर्नामाभूत् । तत्र चतुर्द्व तर्हि देवकुले गन्धमाल्वैर्महीयते न पुत्रशत्कञ्चिच्छकति गम् तदनुरारोपयितुं प्रागेव पूरयितुं । बोधिसत्व आह । आनीयतां दैवं तदनुर्विद्यासिधामहे । तावद्यावत्त हनुयनामितमभूत् । तत्र सर्वे शाक्यकुमाराः पर मेणापि प्रयत्नेन यायच्छमाना न शक्नुवन्ति । । तदनुरोषयितुं २० अमेव पुरयितुं । ततस्तदनुर्दण्डपाणेः शास्त्रोपनामितमभूत् । अथ दण्डपाणिः शक्यः सर्वकायवनकाम संजनय तदसुरापयितुमा धौ अभूत् । न च शक्योंति न । यावबोधिसत्वस्योपनाभितमभूत् ।