पृष्ठम्:ललितविस्तरः.pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२] । शिल्पसंदर्शनपरिवर्तः । १५३ अधः ते सर्वे हर्षिताभूत्वा बोधिसत्वमभिनिपतिताः । ते समनन्तरस्पृष्टा बोधिसत्वेन बोधिसत्त्वस्य श्रियै तेज आवबलं स्वासे चायमानाः पृष्टमात्रा एव कोधिसत्वेन धरणितले प्रापतन् । तत्र मयमनुजशतसहस्राणि हौशीकारकिलिकिलाप्रवीडितशतसहस्र खयर्थः ॥ गगणलगताश्च देवपुत्र महान्तं पुष्पवर्षेमभिप्रवृद्धक - ५ खरेणेमां नामभाषत । बावन्त सत्वनयुता दशसु दिशासु ते दुष्टससमहामसमा भवेयुः। एकपणेन निपतेषु नरर्षभस्त्रं संस्पृष्टमात्र निपतेयु चितरस्मि । मेकः सुमेय तव वकचकवाडः ये चान्य पर्वत काचिद्शसु दिशासु । पाणिभ गृह मचिचूर्णनिभ प्रकुर्वीत को विषयो मनुशुश्रयंके जसरि । १५ एष इमैन्द्रमवरे महदुक्ष्मी मार ससैन्यसबलं सहयं वशये । सैबलेन विनिहत्य हि कृष्णबन्धं यावत् प्रसिध्वति अनुत्तरबोधिसान्न ५ रति ॥ एवं कृत्वा बोधिसत्व एव विशिष्यते ॥ अथ दण्डपाणिः शवकुमारानेतदवोचत् । जिज्ञासितमिदं २० कूटं च इन्नेदानीमिषुपमुपदर्शयतेति । तत्रानन्द द्वयोः को-