पृष्ठम्:ललितविस्तरः.pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५२ ॥ अजितबिस्तार अपि च दशसु दिक् इह गृहगत उसे पक्षधा सलसार गच्छते यः खणेण । अपरिमितजिनानां पूजमासेषु कुर्वन मणिकनकविचित्रैि- ५ न च पुन गति आगतिं च अस्या यूयं प्रजानञ्च तावद्विप्राप्त । को इच कविति विखयो जनेवा असद् एष करोध गरवो विन् एवं कृत्वा बोधिसत्व एव विशिष्यते स्म । तत्र शक्य आहुः । युद्धेषु तावत्कुमारो बिषचितया जितस्य ॥ तत्र बोधिसव एका क्षितो ऽभूत् । तानि च १० पवमाद्यखि शकुमारशतानि युगपद्यति स्म । इति दिः द्वात्रिशचक्षकुमाराः कालगर्भायः जिताः । तदा मन्दयानन्दश्च बोधिसत्त्रमभिगतौ सासाय तौ समनन्तरं सृष्टायैव बोधिसत्वेन पाणिना तौ बोधिसत्वस्य बलं तेजश्चसहमानौ धर- शीतल प्रपतितावभूतां । तदनन्तरं देवदत्तः कुमारो गर्वितञ्च अ५ जानी च बलवानिव तपः शक्यमानेन च तब्धो बोधिसतेन आधु विवर्धमानः सर्वावन्त रङ्गमण्डलं प्रदक्षिणीकृत्व विद्यमान बधिमवमभिपतति । । अध बोधिस को संभ्रान्त एखायरन । दक्षिणेन पाणिना सीई देवदत्तं कुमार गृहीत्वा निर्गगणात परिवार्य मानचिहषमविहिंसाबुळा धरणात मइया चितम २० मिलिषति न । न चात्र कार्य चाबाधते स ॥ ततो बधिको ऽप्याह । अलमवमनेन वियदिन सर्व एक एकी- भूवा इदानीं सालभायागच्छतेति ।