पृष्ठम्:ललितविस्तरः.pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ शिल्पसंदर्शनपरिवर्त: प १२ अथ खल्वर्जुनो गणकमहामात्र में गा इभाषत । कोटशतं च अयुता गयुतास्तथैव नियुतानु कङ्करगती तब बिम्बराय । अवोभिणी परमज्ञा न मे श्रुत्वतो ऽर्थ मत इतरे अप्रतिमस्य ज्ञानं । अपि च भोः शक्यः । बिसाहस्रि रजाश्रयन्तका तृणवन अषधियो जस्व विहन्।

  1. करण न्यसेथ किमेष को पुनि विष्णु पञ्चभिः भर्तेमिः ।

तत्र देवमनुजाः शतसहस्राणि दाहाकारकिलिकिलाप्रचडित- शतसहस्राणि प्रामुञ्चन् ॥ गगणातलगता देवपुत्र इमा गथ १० यभाषत । यावन्त सत्व निखिलेन त्रियध्वयुक्तः चितानि चेतसिकसंचि वितर्जितानि । हीनाः प्रणीत तध मंषिपविचिपा ये १५ एकानि चित्तपरिवर्ति प्रजानि सर्वान् । इति हि भिक्वो ऽभिभूताः सर्वे शास्त्रीकुमारा अभूवन् । बघिते बोधिसत्व एव विशिष्यते । तदनन्तरं लविते भविते सर्वच बोधिसत्व एव विशिष्यते च । गगणातलगताश्च देवपुजा इम गाथामभाषन्त । ततपसर्गेन संयमेन चमदमेबलेन २० कल्पकः । अथ अतुकधुकायचित्तमेता तस्य जनस्य विशेषतां वोघ ॥