पृष्ठम्:ललितविस्तरः.pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५० ॥ इलितविस्तरः । शतं चक्रवाडमहाचक्रवाड़ा। कोटीशतं सुमेरुणः पवंतरानॉ f कोदशतं चातुर्महाराजिकानां देवानां । कष्टशतं चायधिशानां । कोशतं यामानां । कोटीशतं तुषितानां कोटिशतं निर्भारतम। कोटीशर्त परनिर्मितवशवतना।कोटशतं ब्रह्म कायिकानां कोटीस ५ ब्रह्मपुरोहितानां ।। कोटीशत अपार्षवशाल। कोटीशतं महाब्रह्मणां । कोटिशतं पीताभागां । कटशतं अप्रमाणाभावा । कोटीशर्त भाखराणां । छोटीशतं परीशशभाजां। कोटीशतं अप्रमाथशुभाम्। कोटीशतं शुभकलन। कोटीशतं अनधकाणां । कोटीशतं पुण्ड प्रसवान । कोटीशतं बृहत्फलानां । कोटीशतं असंक्षिप्त माना । १० कोटीशर्त अबृहम् । कटीतं अतपानां । कोटीशर्त सुदृशाना । कोटीश सुदर्शनानां कोटीपातं अयनिष्ठानां देवानां । अयमुच्यते । विश्वस्रमशसाहसलोकधातुर्विपुत्रस्य विस्तींश्च । स यावलि यो- जमशतानि परमाणुरजांसि त्रिसाहस्रमसाहस्रलोकधात) यावन्ति योजनसहस्राणि । धावति योजनकोव्यः। यावन्ति योजनायुतानि १५ श्यालं यापयन्तो योजनायसारा गणाकियन्येतानि परमाणु रजांसि । इत्यत । संस्कागणन विवृत्ता दोषां गणनां तदुच्यते असंख्यमिति । अतो ऽसंयतमानि परमाणुरजांसि यानि त्रि- साहमहासाहस्रलोकधातौ भवन्ति । अन् िखलु पुनर्गणनापरिवर्ते बोधिसत्वेन निर्दिश्यमाने २० अर्जुन गरावमहामात्रः सर्वाश्च शाश्वगनुष्टः उदयः आत्तमाः अमुदित आश्चर्यचूतप्राप्तो ऽभूत । ते सर्व एके वंस्वैः खिता अभूवन् । परिशिध्वंस्वाभरणबोधिसत्तममिदषन्ति च ।